B 36-22 Mahālakṣmīcaritra a.k.a. Mahālakṣmīvrata

Manuscript culture infobox

Filmed in: B 36/22
Title: Lakṣmīcaritra
Dimensions: 25.5 x 4.5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 399
Acc No.: NAK 1/1320
Remarks:


Reel No. B 36/22

Inventory No. 32974–32975

Title Mahālakṣmīcaritra; a.k.a. Mahālakṣmīvrata

Remarks

Author Śrīrāma

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Palm-leaf

State complete

Size 25.5 x 4.5 cm

Binding Hole(s) 1, circular, in the middle

Folios 11

Lines per Page 5

Foliation figures in the left-hand margin of the verso

Scribe Śrīvardhana ?

Date of Copying NS 399

Place of Copying thānabhramastaka ?

KingAnanta Malla

Donor

Owner/Deliverer Śrīpati?

Place of Deposit NAK

Accession No.

Manuscript Features

A scattered folio (the last folio of the same text, which seems to be copied by the same scribe after one and half years (NS 401) too) appears at the end of the ms.

This manuscript was listed as a multi-text manuscript in the PTL.

Excerpts

Beginning

❖ oṁ mano mahālakṣmī(!) namaḥ ||

śrīlakṣmīpatidehayogaparamānandāraviṃdodbhavā,

rāmā ratnaśiromaṇiḥ khalu mahālakṣmī mahāmaṃgalā |

madhyā †śaktipayodhar↠tribhuvanālaṃkārasaṃpa[t]tidā

syandraś caṃdrakalā sadā † ba(bhūva vaḥ)† śrīkālikāyoginī ||


purā kṛtayuge jātā mahālakṣmī sumaṃalā |

mahākālī ca militā devānā(!) hitakāranā(!)t || (fol. 1v1–4)


End

anye vā mānavā(!) sarvvā rāmā vīvarṇṇa(!)paṃcakāḥ |

†tāsat† sarvvaṃ mahālakṣmī dva(!)nadhānya(!) dadāti ca ||


śrīrāmanāmakavirājakṛtaṃ pavitraṃ

lakṣmīcaritam(!) atulaṃ vratarājarājaṃ ||

kurvvaṃti dhī dhanagaṇāḥ sukhino bhavaṃtu

matpunya(!)(‥)lesavidhinā kamalāprasādāt || ❁ || (fol. 11r4–11v1)


Colophon

iti śrīmahālakṣmīmahātmye(!) mahāpā(!)ṇḍitaśrīśrīrāmaviracite pañcamo dhyāyaḥ samāpta[ḥ] || samvat 399 phālguṇaśukla†cavothyāy↠likhitadine rājā⟪ra⟫dvi(!)rājapra(!)mesva(!)śrīśrīanaṃtamalladevasya vijaye rāje(!) || thānabhramastake vāstavyadvijavaraśrīvradha(!)nena lisitam (!) | yāgaṃ grāmādhivāśinadvijavaraśirapati(!)kasya pustakaśiddhaṃ (!) |

bhīmasyāpi bhaveta(!) bhaṃga(!) muner api matibhrama (!) |

jayā (!) dṛṣtaṃ tathā likhita (!) mama dokho (!) na dīyate ||

śubham astu || 〇 || (fol. 11v2–5)

Microfilm Details

Reel No. B 36/22

Date of Filming 27-10-1970

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 15-05-2012

Bibliography